कृदन्तरूपाणि - प्र + भू + यङ् - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबोभूयणम् / प्रबोभूयनम्
अनीयर्
प्रबोभूयणीयः / प्रबोभूयनीयः - प्रबोभूयणीया / प्रबोभूयनीया
ण्वुल्
प्रबोभूयकः - प्रबोभूयिका
तुमुँन्
प्रबोभूयितुम्
तव्य
प्रबोभूयितव्यः - प्रबोभूयितव्या
तृच्
प्रबोभूयिता - प्रबोभूयित्री
ल्यप्
प्रबोभूय्य
क्तवतुँ
प्रबोभूयितवान् - प्रबोभूयितवती
क्त
प्रबोभूयितः - प्रबोभूयिता
शानच्
प्रबोभूयमाणः / प्रबोभूयमानः - प्रबोभूयमाणा / प्रबोभूयमाना
यत्
प्रबोभूय्यः - प्रबोभूय्या
घञ्
प्रबोभूयः
प्रबोभूया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः