कृदन्तरूपाणि - अभि + भू + यङ् - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबोभूयनम्
अनीयर्
अभिबोभूयनीयः - अभिबोभूयनीया
ण्वुल्
अभिबोभूयकः - अभिबोभूयिका
तुमुँन्
अभिबोभूयितुम्
तव्य
अभिबोभूयितव्यः - अभिबोभूयितव्या
तृच्
अभिबोभूयिता - अभिबोभूयित्री
ल्यप्
अभिबोभूय्य
क्तवतुँ
अभिबोभूयितवान् - अभिबोभूयितवती
क्त
अभिबोभूयितः - अभिबोभूयिता
शानच्
अभिबोभूयमानः - अभिबोभूयमाना
यत्
अभिबोभूय्यः - अभिबोभूय्या
घञ्
अभिबोभूयः
अभिबोभूया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः