कृदन्तरूपाणि - अभि + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभवनम्
अनीयर्
अभिभवनीयः - अभिभवनीया
ण्वुल्
अभिभावकः - अभिभाविका
तुमुँन्
अभिभवितुम्
तव्य
अभिभवितव्यः - अभिभवितव्या
तृच्
अभिभविता - अभिभवित्री
ल्यप्
अभिभूय
क्तवतुँ
अभिभूतवान् - अभिभूतवती
क्त
अभिभूतः - अभिभूता
शतृँ
अभिभवन् - अभिभवन्ती
यत्
अभिभव्यः - अभिभव्या
ण्यत्
अभिभाव्यः - अभिभाव्या
अच्
अभिभवः - अभिभवा
अप्
अभिभवः
क्तिन्
अभिभूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः