कृदन्तरूपाणि - परि + भू + यङ् - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबोभूयणम् / परिबोभूयनम्
अनीयर्
परिबोभूयणीयः / परिबोभूयनीयः - परिबोभूयणीया / परिबोभूयनीया
ण्वुल्
परिबोभूयकः - परिबोभूयिका
तुमुँन्
परिबोभूयितुम्
तव्य
परिबोभूयितव्यः - परिबोभूयितव्या
तृच्
परिबोभूयिता - परिबोभूयित्री
ल्यप्
परिबोभूय्य
क्तवतुँ
परिबोभूयितवान् - परिबोभूयितवती
क्त
परिबोभूयितः - परिबोभूयिता
शानच्
परिबोभूयमाणः / परिबोभूयमानः - परिबोभूयमाणा / परिबोभूयमाना
यत्
परिबोभूय्यः - परिबोभूय्या
घञ्
परिबोभूयः
परिबोभूया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः