कृदन्तरूपाणि - अभि + सम् + भू + यङ् - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्बोभूयनम् / अभिसंबोभूयनम्
अनीयर्
अभिसम्बोभूयनीयः / अभिसंबोभूयनीयः - अभिसम्बोभूयनीया / अभिसंबोभूयनीया
ण्वुल्
अभिसम्बोभूयकः / अभिसंबोभूयकः - अभिसम्बोभूयिका / अभिसंबोभूयिका
तुमुँन्
अभिसम्बोभूयितुम् / अभिसंबोभूयितुम्
तव्य
अभिसम्बोभूयितव्यः / अभिसंबोभूयितव्यः - अभिसम्बोभूयितव्या / अभिसंबोभूयितव्या
तृच्
अभिसम्बोभूयिता / अभिसंबोभूयिता - अभिसम्बोभूयित्री / अभिसंबोभूयित्री
ल्यप्
अभिसम्बोभूय्य / अभिसंबोभूय्य
क्तवतुँ
अभिसम्बोभूयितवान् / अभिसंबोभूयितवान् - अभिसम्बोभूयितवती / अभिसंबोभूयितवती
क्त
अभिसम्बोभूयितः / अभिसंबोभूयितः - अभिसम्बोभूयिता / अभिसंबोभूयिता
शानच्
अभिसम्बोभूयमानः / अभिसंबोभूयमानः - अभिसम्बोभूयमाना / अभिसंबोभूयमाना
यत्
अभिसम्बोभूय्यः / अभिसंबोभूय्यः - अभिसम्बोभूय्या / अभिसंबोभूय्या
घञ्
अभिसम्बोभूयः / अभिसंबोभूयः
अभिसम्बोभूया / अभिसंबोभूया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः