कृदन्तरूपाणि - अभि + सम् + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्भवनम् / अभिसंभवनम्
अनीयर्
अभिसम्भवनीयः / अभिसंभवनीयः - अभिसम्भवनीया / अभिसंभवनीया
ण्वुल्
अभिसम्भावकः / अभिसंभावकः - अभिसम्भाविका / अभिसंभाविका
तुमुँन्
अभिसम्भवितुम् / अभिसंभवितुम्
तव्य
अभिसम्भवितव्यः / अभिसंभवितव्यः - अभिसम्भवितव्या / अभिसंभवितव्या
तृच्
अभिसम्भविता / अभिसंभविता - अभिसम्भवित्री / अभिसंभवित्री
ल्यप्
अभिसम्भूय / अभिसंभूय
क्तवतुँ
अभिसम्भूतवान् / अभिसंभूतवान् - अभिसम्भूतवती / अभिसंभूतवती
क्त
अभिसम्भूतः / अभिसंभूतः - अभिसम्भूता / अभिसंभूता
शतृँ
अभिसम्भवन् / अभिसंभवन् - अभिसम्भवन्ती / अभिसंभवन्ती
यत्
अभिसम्भव्यः / अभिसंभव्यः - अभिसम्भव्या / अभिसंभव्या
ण्यत्
अभिसम्भाव्यः / अभिसंभाव्यः - अभिसम्भाव्या / अभिसंभाव्या
अच्
अभिसम्भवः / अभिसंभवः - अभिसम्भवा - अभिसंभवा
अप्
अभिसम्भवः / अभिसंभवः
क्तिन्
अभिसम्भूतिः / अभिसंभूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः