कृदन्तरूपाणि - प्रति + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभवनम्
अनीयर्
प्रतिभवनीयः - प्रतिभवनीया
ण्वुल्
प्रतिभावकः - प्रतिभाविका
तुमुँन्
प्रतिभवितुम्
तव्य
प्रतिभवितव्यः - प्रतिभवितव्या
तृच्
प्रतिभविता - प्रतिभवित्री
ल्यप्
प्रतिभूय
क्तवतुँ
प्रतिभूतवान् - प्रतिभूतवती
क्त
प्रतिभूतः - प्रतिभूता
शतृँ
प्रतिभवन् - प्रतिभवन्ती
यत्
प्रतिभव्यः - प्रतिभव्या
ण्यत्
प्रतिभाव्यः - प्रतिभाव्या
अच्
प्रतिभवः - प्रतिभवा
अप्
प्रतिभवः
क्तिन्
प्रतिभूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः