कृदन्तरूपाणि - अधि + आङ् + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्याभवनम्
अनीयर्
अध्याभवनीयः - अध्याभवनीया
ण्वुल्
अध्याभावकः - अध्याभाविका
तुमुँन्
अध्याभवितुम्
तव्य
अध्याभवितव्यः - अध्याभवितव्या
तृच्
अध्याभविता - अध्याभवित्री
ल्यप्
अध्याभूय
क्तवतुँ
अध्याभूतवान् - अध्याभूतवती
क्त
अध्याभूतः - अध्याभूता
शतृँ
अध्याभवन् - अध्याभवन्ती
यत्
अध्याभव्यः - अध्याभव्या
ण्यत्
अध्याभाव्यः - अध्याभाव्या
अच्
अध्याभवः - अध्याभवा
अप्
अध्याभवः
क्तिन्
अध्याभूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः