कृदन्तरूपाणि - निर् + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भवनम्
अनीयर्
निर्भवनीयः - निर्भवनीया
ण्वुल्
निर्भावकः - निर्भाविका
तुमुँन्
निर्भवितुम्
तव्य
निर्भवितव्यः - निर्भवितव्या
तृच्
निर्भविता - निर्भवित्री
ल्यप्
निर्भूय
क्तवतुँ
निर्भूतवान् - निर्भूतवती
क्त
निर्भूतः - निर्भूता
शतृँ
निर्भवन् - निर्भवन्ती
यत्
निर्भव्यः - निर्भव्या
ण्यत्
निर्भाव्यः - निर्भाव्या
अच्
निर्भवः - निर्भवा
अप्
निर्भवः
क्तिन्
निर्भूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः