कृदन्तरूपाणि - परा + श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशाश्लङ्गनम्
अनीयर्
पराशाश्लङ्गनीयः - पराशाश्लङ्गनीया
ण्वुल्
पराशाश्लङ्गकः - पराशाश्लङ्गिका
तुमुँन्
पराशाश्लङ्गितुम्
तव्य
पराशाश्लङ्गितव्यः - पराशाश्लङ्गितव्या
तृच्
पराशाश्लङ्गिता - पराशाश्लङ्गित्री
ल्यप्
पराशाश्लङ्ग्य
क्तवतुँ
पराशाश्लङ्गितवान् - पराशाश्लङ्गितवती
क्त
पराशाश्लङ्गितः - पराशाश्लङ्गिता
शतृँ
पराशाश्लङ्गन् - पराशाश्लङ्गती
ण्यत्
पराशाश्लङ्ग्यः - पराशाश्लङ्ग्या
अच्
पराशाश्लङ्गः - पराशाश्लङ्गा
घञ्
पराशाश्लङ्गः
पराशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः