कृदन्तरूपाणि - प्र + श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशाश्लङ्गनम्
अनीयर्
प्रशाश्लङ्गनीयः - प्रशाश्लङ्गनीया
ण्वुल्
प्रशाश्लङ्गकः - प्रशाश्लङ्गिका
तुमुँन्
प्रशाश्लङ्गितुम्
तव्य
प्रशाश्लङ्गितव्यः - प्रशाश्लङ्गितव्या
तृच्
प्रशाश्लङ्गिता - प्रशाश्लङ्गित्री
ल्यप्
प्रशाश्लङ्ग्य
क्तवतुँ
प्रशाश्लङ्गितवान् - प्रशाश्लङ्गितवती
क्त
प्रशाश्लङ्गितः - प्रशाश्लङ्गिता
शतृँ
प्रशाश्लङ्गन् - प्रशाश्लङ्गती
ण्यत्
प्रशाश्लङ्ग्यः - प्रशाश्लङ्ग्या
अच्
प्रशाश्लङ्गः - प्रशाश्लङ्गा
घञ्
प्रशाश्लङ्गः
प्रशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः