कृदन्तरूपाणि - श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाश्लङ्गनम्
अनीयर्
शाश्लङ्गनीयः - शाश्लङ्गनीया
ण्वुल्
शाश्लङ्गकः - शाश्लङ्गिका
तुमुँन्
शाश्लङ्गितुम्
तव्य
शाश्लङ्गितव्यः - शाश्लङ्गितव्या
तृच्
शाश्लङ्गिता - शाश्लङ्गित्री
क्त्वा
शाश्लङ्गित्वा
क्तवतुँ
शाश्लङ्गितवान् - शाश्लङ्गितवती
क्त
शाश्लङ्गितः - शाश्लङ्गिता
शतृँ
शाश्लङ्गन् - शाश्लङ्गती
ण्यत्
शाश्लङ्ग्यः - शाश्लङ्ग्या
अच्
शाश्लङ्गः - शाश्लङ्गा
घञ्
शाश्लङ्गः
शाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः