कृदन्तरूपाणि - अनु + श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशाश्लङ्गनम्
अनीयर्
अनुशाश्लङ्गनीयः - अनुशाश्लङ्गनीया
ण्वुल्
अनुशाश्लङ्गकः - अनुशाश्लङ्गिका
तुमुँन्
अनुशाश्लङ्गितुम्
तव्य
अनुशाश्लङ्गितव्यः - अनुशाश्लङ्गितव्या
तृच्
अनुशाश्लङ्गिता - अनुशाश्लङ्गित्री
ल्यप्
अनुशाश्लङ्ग्य
क्तवतुँ
अनुशाश्लङ्गितवान् - अनुशाश्लङ्गितवती
क्त
अनुशाश्लङ्गितः - अनुशाश्लङ्गिता
शतृँ
अनुशाश्लङ्गन् - अनुशाश्लङ्गती
ण्यत्
अनुशाश्लङ्ग्यः - अनुशाश्लङ्ग्या
अच्
अनुशाश्लङ्गः - अनुशाश्लङ्गा
घञ्
अनुशाश्लङ्गः
अनुशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः