कृदन्तरूपाणि - नि + श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशाश्लङ्गनम्
अनीयर्
निशाश्लङ्गनीयः - निशाश्लङ्गनीया
ण्वुल्
निशाश्लङ्गकः - निशाश्लङ्गिका
तुमुँन्
निशाश्लङ्गितुम्
तव्य
निशाश्लङ्गितव्यः - निशाश्लङ्गितव्या
तृच्
निशाश्लङ्गिता - निशाश्लङ्गित्री
ल्यप्
निशाश्लङ्ग्य
क्तवतुँ
निशाश्लङ्गितवान् - निशाश्लङ्गितवती
क्त
निशाश्लङ्गितः - निशाश्लङ्गिता
शतृँ
निशाश्लङ्गन् - निशाश्लङ्गती
ण्यत्
निशाश्लङ्ग्यः - निशाश्लङ्ग्या
अच्
निशाश्लङ्गः - निशाश्लङ्गा
घञ्
निशाश्लङ्गः
निशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः