कृदन्तरूपाणि - निर् + श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशाश्लङ्गनम् / निश्शाश्लङ्गनम्
अनीयर्
निःशाश्लङ्गनीयः / निश्शाश्लङ्गनीयः - निःशाश्लङ्गनीया / निश्शाश्लङ्गनीया
ण्वुल्
निःशाश्लङ्गकः / निश्शाश्लङ्गकः - निःशाश्लङ्गिका / निश्शाश्लङ्गिका
तुमुँन्
निःशाश्लङ्गितुम् / निश्शाश्लङ्गितुम्
तव्य
निःशाश्लङ्गितव्यः / निश्शाश्लङ्गितव्यः - निःशाश्लङ्गितव्या / निश्शाश्लङ्गितव्या
तृच्
निःशाश्लङ्गिता / निश्शाश्लङ्गिता - निःशाश्लङ्गित्री / निश्शाश्लङ्गित्री
ल्यप्
निःशाश्लङ्ग्य / निश्शाश्लङ्ग्य
क्तवतुँ
निःशाश्लङ्गितवान् / निश्शाश्लङ्गितवान् - निःशाश्लङ्गितवती / निश्शाश्लङ्गितवती
क्त
निःशाश्लङ्गितः / निश्शाश्लङ्गितः - निःशाश्लङ्गिता / निश्शाश्लङ्गिता
शतृँ
निःशाश्लङ्गन् / निश्शाश्लङ्गन् - निःशाश्लङ्गती / निश्शाश्लङ्गती
ण्यत्
निःशाश्लङ्ग्यः / निश्शाश्लङ्ग्यः - निःशाश्लङ्ग्या / निश्शाश्लङ्ग्या
अच्
निःशाश्लङ्गः / निश्शाश्लङ्गः - निःशाश्लङ्गा - निश्शाश्लङ्गा
घञ्
निःशाश्लङ्गः / निश्शाश्लङ्गः
निःशाश्लङ्गा / निश्शाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः