कृदन्तरूपाणि - निर् + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्लङ्गनम् / निश्श्लङ्गनम्
अनीयर्
निःश्लङ्गनीयः / निश्श्लङ्गनीयः - निःश्लङ्गनीया / निश्श्लङ्गनीया
ण्वुल्
निःश्लङ्गकः / निश्श्लङ्गकः - निःश्लङ्गिका / निश्श्लङ्गिका
तुमुँन्
निःश्लङ्गितुम् / निश्श्लङ्गितुम्
तव्य
निःश्लङ्गितव्यः / निश्श्लङ्गितव्यः - निःश्लङ्गितव्या / निश्श्लङ्गितव्या
तृच्
निःश्लङ्गिता / निश्श्लङ्गिता - निःश्लङ्गित्री / निश्श्लङ्गित्री
ल्यप्
निःश्लङ्ग्य / निश्श्लङ्ग्य
क्तवतुँ
निःश्लङ्गितवान् / निश्श्लङ्गितवान् - निःश्लङ्गितवती / निश्श्लङ्गितवती
क्त
निःश्लङ्गितः / निश्श्लङ्गितः - निःश्लङ्गिता / निश्श्लङ्गिता
शतृँ
निःश्लङ्गन् / निश्श्लङ्गन् - निःश्लङ्गन्ती / निश्श्लङ्गन्ती
ण्यत्
निःश्लङ्ग्यः / निश्श्लङ्ग्यः - निःश्लङ्ग्या / निश्श्लङ्ग्या
अच्
निःश्लङ्गः / निश्श्लङ्गः - निःश्लङ्गा - निश्श्लङ्गा
घञ्
निःश्लङ्गः / निश्श्लङ्गः
निःश्लङ्गा / निश्श्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः