कृदन्तरूपाणि - अप + श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशाश्लङ्गनम्
अनीयर्
अपशाश्लङ्गनीयः - अपशाश्लङ्गनीया
ण्वुल्
अपशाश्लङ्गकः - अपशाश्लङ्गिका
तुमुँन्
अपशाश्लङ्गितुम्
तव्य
अपशाश्लङ्गितव्यः - अपशाश्लङ्गितव्या
तृच्
अपशाश्लङ्गिता - अपशाश्लङ्गित्री
ल्यप्
अपशाश्लङ्ग्य
क्तवतुँ
अपशाश्लङ्गितवान् - अपशाश्लङ्गितवती
क्त
अपशाश्लङ्गितः - अपशाश्लङ्गिता
शतृँ
अपशाश्लङ्गन् - अपशाश्लङ्गती
ण्यत्
अपशाश्लङ्ग्यः - अपशाश्लङ्ग्या
अच्
अपशाश्लङ्गः - अपशाश्लङ्गा
घञ्
अपशाश्लङ्गः
अपशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः