कृदन्तरूपाणि - अति + श्लङ्ग् + यङ्लुक् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशाश्लङ्गनम्
अनीयर्
अतिशाश्लङ्गनीयः - अतिशाश्लङ्गनीया
ण्वुल्
अतिशाश्लङ्गकः - अतिशाश्लङ्गिका
तुमुँन्
अतिशाश्लङ्गितुम्
तव्य
अतिशाश्लङ्गितव्यः - अतिशाश्लङ्गितव्या
तृच्
अतिशाश्लङ्गिता - अतिशाश्लङ्गित्री
ल्यप्
अतिशाश्लङ्ग्य
क्तवतुँ
अतिशाश्लङ्गितवान् - अतिशाश्लङ्गितवती
क्त
अतिशाश्लङ्गितः - अतिशाश्लङ्गिता
शतृँ
अतिशाश्लङ्गन् - अतिशाश्लङ्गती
ण्यत्
अतिशाश्लङ्ग्यः - अतिशाश्लङ्ग्या
अच्
अतिशाश्लङ्गः - अतिशाश्लङ्गा
घञ्
अतिशाश्लङ्गः
अतिशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः