कृदन्तरूपाणि - अप + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लङ्गनम्
अनीयर्
अपश्लङ्गनीयः - अपश्लङ्गनीया
ण्वुल्
अपश्लङ्गकः - अपश्लङ्गिका
तुमुँन्
अपश्लङ्गितुम्
तव्य
अपश्लङ्गितव्यः - अपश्लङ्गितव्या
तृच्
अपश्लङ्गिता - अपश्लङ्गित्री
ल्यप्
अपश्लङ्ग्य
क्तवतुँ
अपश्लङ्गितवान् - अपश्लङ्गितवती
क्त
अपश्लङ्गितः - अपश्लङ्गिता
शतृँ
अपश्लङ्गन् - अपश्लङ्गन्ती
ण्यत्
अपश्लङ्ग्यः - अपश्लङ्ग्या
अच्
अपश्लङ्गः - अपश्लङ्गा
घञ्
अपश्लङ्गः
अपश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः