कृदन्तरूपाणि - परा + श्लङ्ग् + णिच् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्लङ्गनम्
अनीयर्
पराश्लङ्गनीयः - पराश्लङ्गनीया
ण्वुल्
पराश्लङ्गकः - पराश्लङ्गिका
तुमुँन्
पराश्लङ्गयितुम्
तव्य
पराश्लङ्गयितव्यः - पराश्लङ्गयितव्या
तृच्
पराश्लङ्गयिता - पराश्लङ्गयित्री
ल्यप्
पराश्लङ्ग्य
क्तवतुँ
पराश्लङ्गितवान् - पराश्लङ्गितवती
क्त
पराश्लङ्गितः - पराश्लङ्गिता
शतृँ
पराश्लङ्गयन् - पराश्लङ्गयन्ती
शानच्
पराश्लङ्गयमानः - पराश्लङ्गयमाना
यत्
पराश्लङ्ग्यः - पराश्लङ्ग्या
अच्
पराश्लङ्गः - पराश्लङ्गा
युच्
पराश्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः