कृदन्तरूपाणि - अव + श्लङ्ग् + णिच् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्लङ्गनम्
अनीयर्
अवश्लङ्गनीयः - अवश्लङ्गनीया
ण्वुल्
अवश्लङ्गकः - अवश्लङ्गिका
तुमुँन्
अवश्लङ्गयितुम्
तव्य
अवश्लङ्गयितव्यः - अवश्लङ्गयितव्या
तृच्
अवश्लङ्गयिता - अवश्लङ्गयित्री
ल्यप्
अवश्लङ्ग्य
क्तवतुँ
अवश्लङ्गितवान् - अवश्लङ्गितवती
क्त
अवश्लङ्गितः - अवश्लङ्गिता
शतृँ
अवश्लङ्गयन् - अवश्लङ्गयन्ती
शानच्
अवश्लङ्गयमानः - अवश्लङ्गयमाना
यत्
अवश्लङ्ग्यः - अवश्लङ्ग्या
अच्
अवश्लङ्गः - अवश्लङ्गा
युच्
अवश्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः