कृदन्तरूपाणि - अभि + श्लङ्ग् + णिच् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लङ्गनम्
अनीयर्
अभिश्लङ्गनीयः - अभिश्लङ्गनीया
ण्वुल्
अभिश्लङ्गकः - अभिश्लङ्गिका
तुमुँन्
अभिश्लङ्गयितुम्
तव्य
अभिश्लङ्गयितव्यः - अभिश्लङ्गयितव्या
तृच्
अभिश्लङ्गयिता - अभिश्लङ्गयित्री
ल्यप्
अभिश्लङ्ग्य
क्तवतुँ
अभिश्लङ्गितवान् - अभिश्लङ्गितवती
क्त
अभिश्लङ्गितः - अभिश्लङ्गिता
शतृँ
अभिश्लङ्गयन् - अभिश्लङ्गयन्ती
शानच्
अभिश्लङ्गयमानः - अभिश्लङ्गयमाना
यत्
अभिश्लङ्ग्यः - अभिश्लङ्ग्या
अच्
अभिश्लङ्गः - अभिश्लङ्गा
युच्
अभिश्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः