कृदन्तरूपाणि - अभि + श्लङ्ग् + णिच्+सन् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशिश्लङ्गयिषणम्
अनीयर्
अभिशिश्लङ्गयिषणीयः - अभिशिश्लङ्गयिषणीया
ण्वुल्
अभिशिश्लङ्गयिषकः - अभिशिश्लङ्गयिषिका
तुमुँन्
अभिशिश्लङ्गयिषितुम्
तव्य
अभिशिश्लङ्गयिषितव्यः - अभिशिश्लङ्गयिषितव्या
तृच्
अभिशिश्लङ्गयिषिता - अभिशिश्लङ्गयिषित्री
ल्यप्
अभिशिश्लङ्गयिष्य
क्तवतुँ
अभिशिश्लङ्गयिषितवान् - अभिशिश्लङ्गयिषितवती
क्त
अभिशिश्लङ्गयिषितः - अभिशिश्लङ्गयिषिता
शतृँ
अभिशिश्लङ्गयिषन् - अभिशिश्लङ्गयिषन्ती
शानच्
अभिशिश्लङ्गयिषमाणः - अभिशिश्लङ्गयिषमाणा
यत्
अभिशिश्लङ्गयिष्यः - अभिशिश्लङ्गयिष्या
अच्
अभिशिश्लङ्गयिषः - अभिशिश्लङ्गयिषा
घञ्
अभिशिश्लङ्गयिषः
अभिशिश्लङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः