कृदन्तरूपाणि - अभि + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लङ्गनम्
अनीयर्
अभिश्लङ्गनीयः - अभिश्लङ्गनीया
ण्वुल्
अभिश्लङ्गकः - अभिश्लङ्गिका
तुमुँन्
अभिश्लङ्गितुम्
तव्य
अभिश्लङ्गितव्यः - अभिश्लङ्गितव्या
तृच्
अभिश्लङ्गिता - अभिश्लङ्गित्री
ल्यप्
अभिश्लङ्ग्य
क्तवतुँ
अभिश्लङ्गितवान् - अभिश्लङ्गितवती
क्त
अभिश्लङ्गितः - अभिश्लङ्गिता
शतृँ
अभिश्लङ्गन् - अभिश्लङ्गन्ती
ण्यत्
अभिश्लङ्ग्यः - अभिश्लङ्ग्या
अच्
अभिश्लङ्गः - अभिश्लङ्गा
घञ्
अभिश्लङ्गः
अभिश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः