कृदन्तरूपाणि - अभि + श्लङ्ग् + सन् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशिश्लङ्गिषणम्
अनीयर्
अभिशिश्लङ्गिषणीयः - अभिशिश्लङ्गिषणीया
ण्वुल्
अभिशिश्लङ्गिषकः - अभिशिश्लङ्गिषिका
तुमुँन्
अभिशिश्लङ्गिषितुम्
तव्य
अभिशिश्लङ्गिषितव्यः - अभिशिश्लङ्गिषितव्या
तृच्
अभिशिश्लङ्गिषिता - अभिशिश्लङ्गिषित्री
ल्यप्
अभिशिश्लङ्गिष्य
क्तवतुँ
अभिशिश्लङ्गिषितवान् - अभिशिश्लङ्गिषितवती
क्त
अभिशिश्लङ्गिषितः - अभिशिश्लङ्गिषिता
शतृँ
अभिशिश्लङ्गिषन् - अभिशिश्लङ्गिषन्ती
यत्
अभिशिश्लङ्गिष्यः - अभिशिश्लङ्गिष्या
अच्
अभिशिश्लङ्गिषः - अभिशिश्लङ्गिषा
घञ्
अभिशिश्लङ्गिषः
अभिशिश्लङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः