कृदन्तरूपाणि - श्लङ्ग् + णिच् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्लङ्गनम्
अनीयर्
श्लङ्गनीयः - श्लङ्गनीया
ण्वुल्
श्लङ्गकः - श्लङ्गिका
तुमुँन्
श्लङ्गयितुम्
तव्य
श्लङ्गयितव्यः - श्लङ्गयितव्या
तृच्
श्लङ्गयिता - श्लङ्गयित्री
क्त्वा
श्लङ्गयित्वा
क्तवतुँ
श्लङ्गितवान् - श्लङ्गितवती
क्त
श्लङ्गितः - श्लङ्गिता
शतृँ
श्लङ्गयन् - श्लङ्गयन्ती
शानच्
श्लङ्गयमानः - श्लङ्गयमाना
यत्
श्लङ्ग्यः - श्लङ्ग्या
अच्
श्लङ्गः - श्लङ्गा
युच्
श्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः