कृदन्तरूपाणि - परा + मन्थ् + णिच् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामन्थनम्
अनीयर्
परामन्थनीयः - परामन्थनीया
ण्वुल्
परामन्थकः - परामन्थिका
तुमुँन्
परामन्थयितुम्
तव्य
परामन्थयितव्यः - परामन्थयितव्या
तृच्
परामन्थयिता - परामन्थयित्री
ल्यप्
परामन्थ्य
क्तवतुँ
परामन्थितवान् - परामन्थितवती
क्त
परामन्थितः - परामन्थिता
शतृँ
परामन्थयन् - परामन्थयन्ती
शानच्
परामन्थयमानः - परामन्थयमाना
यत्
परामन्थ्यः - परामन्थ्या
अच्
परामन्थः - परामन्था
युच्
परामन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः