कृदन्तरूपाणि - परि + मन्थ् + णिच् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमन्थनम्
अनीयर्
परिमन्थनीयः - परिमन्थनीया
ण्वुल्
परिमन्थकः - परिमन्थिका
तुमुँन्
परिमन्थयितुम्
तव्य
परिमन्थयितव्यः - परिमन्थयितव्या
तृच्
परिमन्थयिता - परिमन्थयित्री
ल्यप्
परिमन्थ्य
क्तवतुँ
परिमन्थितवान् - परिमन्थितवती
क्त
परिमन्थितः - परिमन्थिता
शतृँ
परिमन्थयन् - परिमन्थयन्ती
शानच्
परिमन्थयमानः - परिमन्थयमाना
यत्
परिमन्थ्यः - परिमन्थ्या
अच्
परिमन्थः - परिमन्था
युच्
परिमन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः