कृदन्तरूपाणि - परि + मन्थ् + णिच्+सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमिमन्थयिषणम्
अनीयर्
परिमिमन्थयिषणीयः - परिमिमन्थयिषणीया
ण्वुल्
परिमिमन्थयिषकः - परिमिमन्थयिषिका
तुमुँन्
परिमिमन्थयिषितुम्
तव्य
परिमिमन्थयिषितव्यः - परिमिमन्थयिषितव्या
तृच्
परिमिमन्थयिषिता - परिमिमन्थयिषित्री
ल्यप्
परिमिमन्थयिष्य
क्तवतुँ
परिमिमन्थयिषितवान् - परिमिमन्थयिषितवती
क्त
परिमिमन्थयिषितः - परिमिमन्थयिषिता
शतृँ
परिमिमन्थयिषन् - परिमिमन्थयिषन्ती
शानच्
परिमिमन्थयिषमाणः - परिमिमन्थयिषमाणा
यत्
परिमिमन्थयिष्यः - परिमिमन्थयिष्या
अच्
परिमिमन्थयिषः - परिमिमन्थयिषा
घञ्
परिमिमन्थयिषः
परिमिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः