कृदन्तरूपाणि - उप + मन्थ् + णिच्+सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमिमन्थयिषणम्
अनीयर्
उपमिमन्थयिषणीयः - उपमिमन्थयिषणीया
ण्वुल्
उपमिमन्थयिषकः - उपमिमन्थयिषिका
तुमुँन्
उपमिमन्थयिषितुम्
तव्य
उपमिमन्थयिषितव्यः - उपमिमन्थयिषितव्या
तृच्
उपमिमन्थयिषिता - उपमिमन्थयिषित्री
ल्यप्
उपमिमन्थयिष्य
क्तवतुँ
उपमिमन्थयिषितवान् - उपमिमन्थयिषितवती
क्त
उपमिमन्थयिषितः - उपमिमन्थयिषिता
शतृँ
उपमिमन्थयिषन् - उपमिमन्थयिषन्ती
शानच्
उपमिमन्थयिषमाणः - उपमिमन्थयिषमाणा
यत्
उपमिमन्थयिष्यः - उपमिमन्थयिष्या
अच्
उपमिमन्थयिषः - उपमिमन्थयिषा
घञ्
उपमिमन्थयिषः
उपमिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः