कृदन्तरूपाणि - मन्थ् + णिच्+सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमन्थयिषणम्
अनीयर्
मिमन्थयिषणीयः - मिमन्थयिषणीया
ण्वुल्
मिमन्थयिषकः - मिमन्थयिषिका
तुमुँन्
मिमन्थयिषितुम्
तव्य
मिमन्थयिषितव्यः - मिमन्थयिषितव्या
तृच्
मिमन्थयिषिता - मिमन्थयिषित्री
क्त्वा
मिमन्थयिषित्वा
क्तवतुँ
मिमन्थयिषितवान् - मिमन्थयिषितवती
क्त
मिमन्थयिषितः - मिमन्थयिषिता
शतृँ
मिमन्थयिषन् - मिमन्थयिषन्ती
शानच्
मिमन्थयिषमाणः - मिमन्थयिषमाणा
यत्
मिमन्थयिष्यः - मिमन्थयिष्या
अच्
मिमन्थयिषः - मिमन्थयिषा
घञ्
मिमन्थयिषः
मिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः