कृदन्तरूपाणि - परा + मन्थ् + णिच्+सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामिमन्थयिषणम्
अनीयर्
परामिमन्थयिषणीयः - परामिमन्थयिषणीया
ण्वुल्
परामिमन्थयिषकः - परामिमन्थयिषिका
तुमुँन्
परामिमन्थयिषितुम्
तव्य
परामिमन्थयिषितव्यः - परामिमन्थयिषितव्या
तृच्
परामिमन्थयिषिता - परामिमन्थयिषित्री
ल्यप्
परामिमन्थयिष्य
क्तवतुँ
परामिमन्थयिषितवान् - परामिमन्थयिषितवती
क्त
परामिमन्थयिषितः - परामिमन्थयिषिता
शतृँ
परामिमन्थयिषन् - परामिमन्थयिषन्ती
शानच्
परामिमन्थयिषमाणः - परामिमन्थयिषमाणा
यत्
परामिमन्थयिष्यः - परामिमन्थयिष्या
अच्
परामिमन्थयिषः - परामिमन्थयिषा
घञ्
परामिमन्थयिषः
परामिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः