कृदन्तरूपाणि - परा + मन्थ् + यङ्लुक् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामामन्थनम्
अनीयर्
परामामन्थनीयः - परामामन्थनीया
ण्वुल्
परामामन्थकः - परामामन्थिका
तुमुँन्
परामामन्थितुम्
तव्य
परामामन्थितव्यः - परामामन्थितव्या
तृच्
परामामन्थिता - परामामन्थित्री
ल्यप्
परामामथ्य
क्तवतुँ
परामामथितवान् - परामामथितवती
क्त
परामामथितः - परामामथिता
शतृँ
परामामथन् - परामामथती
ण्यत्
परामामन्थ्यः - परामामन्थ्या
अच्
परामामन्थः - परामामन्था
घञ्
परामामन्थः
परामामन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः