कृदन्तरूपाणि - परा + मन्थ् + सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामिमन्थिषणम्
अनीयर्
परामिमन्थिषणीयः - परामिमन्थिषणीया
ण्वुल्
परामिमन्थिषकः - परामिमन्थिषिका
तुमुँन्
परामिमन्थिषितुम्
तव्य
परामिमन्थिषितव्यः - परामिमन्थिषितव्या
तृच्
परामिमन्थिषिता - परामिमन्थिषित्री
ल्यप्
परामिमन्थिष्य
क्तवतुँ
परामिमन्थिषितवान् - परामिमन्थिषितवती
क्त
परामिमन्थिषितः - परामिमन्थिषिता
शतृँ
परामिमन्थिषन् - परामिमन्थिषन्ती
यत्
परामिमन्थिष्यः - परामिमन्थिष्या
अच्
परामिमन्थिषः - परामिमन्थिषा
घञ्
परामिमन्थिषः
परामिमन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः