कृदन्तरूपाणि - परि + मन्थ् + सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमिमन्थिषणम्
अनीयर्
परिमिमन्थिषणीयः - परिमिमन्थिषणीया
ण्वुल्
परिमिमन्थिषकः - परिमिमन्थिषिका
तुमुँन्
परिमिमन्थिषितुम्
तव्य
परिमिमन्थिषितव्यः - परिमिमन्थिषितव्या
तृच्
परिमिमन्थिषिता - परिमिमन्थिषित्री
ल्यप्
परिमिमन्थिष्य
क्तवतुँ
परिमिमन्थिषितवान् - परिमिमन्थिषितवती
क्त
परिमिमन्थिषितः - परिमिमन्थिषिता
शतृँ
परिमिमन्थिषन् - परिमिमन्थिषन्ती
यत्
परिमिमन्थिष्यः - परिमिमन्थिष्या
अच्
परिमिमन्थिषः - परिमिमन्थिषा
घञ्
परिमिमन्थिषः
परिमिमन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः