कृदन्तरूपाणि - उत् + मन्थ् + सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मिमन्थिषणम् / उद्मिमन्थिषणम्
अनीयर्
उन्मिमन्थिषणीयः / उद्मिमन्थिषणीयः - उन्मिमन्थिषणीया / उद्मिमन्थिषणीया
ण्वुल्
उन्मिमन्थिषकः / उद्मिमन्थिषकः - उन्मिमन्थिषिका / उद्मिमन्थिषिका
तुमुँन्
उन्मिमन्थिषितुम् / उद्मिमन्थिषितुम्
तव्य
उन्मिमन्थिषितव्यः / उद्मिमन्थिषितव्यः - उन्मिमन्थिषितव्या / उद्मिमन्थिषितव्या
तृच्
उन्मिमन्थिषिता / उद्मिमन्थिषिता - उन्मिमन्थिषित्री / उद्मिमन्थिषित्री
ल्यप्
उन्मिमन्थिष्य / उद्मिमन्थिष्य
क्तवतुँ
उन्मिमन्थिषितवान् / उद्मिमन्थिषितवान् - उन्मिमन्थिषितवती / उद्मिमन्थिषितवती
क्त
उन्मिमन्थिषितः / उद्मिमन्थिषितः - उन्मिमन्थिषिता / उद्मिमन्थिषिता
शतृँ
उन्मिमन्थिषन् / उद्मिमन्थिषन् - उन्मिमन्थिषन्ती / उद्मिमन्थिषन्ती
यत्
उन्मिमन्थिष्यः / उद्मिमन्थिष्यः - उन्मिमन्थिष्या / उद्मिमन्थिष्या
अच्
उन्मिमन्थिषः / उद्मिमन्थिषः - उन्मिमन्थिषा - उद्मिमन्थिषा
घञ्
उन्मिमन्थिषः / उद्मिमन्थिषः
उन्मिमन्थिषा / उद्मिमन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः