कृदन्तरूपाणि - उत् + मन्थ् + यङ्लुक् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मामन्थनम् / उद्मामन्थनम्
अनीयर्
उन्मामन्थनीयः / उद्मामन्थनीयः - उन्मामन्थनीया / उद्मामन्थनीया
ण्वुल्
उन्मामन्थकः / उद्मामन्थकः - उन्मामन्थिका / उद्मामन्थिका
तुमुँन्
उन्मामन्थितुम् / उद्मामन्थितुम्
तव्य
उन्मामन्थितव्यः / उद्मामन्थितव्यः - उन्मामन्थितव्या / उद्मामन्थितव्या
तृच्
उन्मामन्थिता / उद्मामन्थिता - उन्मामन्थित्री / उद्मामन्थित्री
ल्यप्
उन्मामथ्य / उद्मामथ्य
क्तवतुँ
उन्मामथितवान् / उद्मामथितवान् - उन्मामथितवती / उद्मामथितवती
क्त
उन्मामथितः / उद्मामथितः - उन्मामथिता / उद्मामथिता
शतृँ
उन्मामथन् / उद्मामथन् - उन्मामथती / उद्मामथती
ण्यत्
उन्मामन्थ्यः / उद्मामन्थ्यः - उन्मामन्थ्या / उद्मामन्थ्या
अच्
उन्मामन्थः / उद्मामन्थः - उन्मामन्था - उद्मामन्था
घञ्
उन्मामन्थः / उद्मामन्थः
उन्मामन्था / उद्मामन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः