कृदन्तरूपाणि - उत् + मन्थ् + यङ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मामन्थनम् / उद्मामन्थनम्
अनीयर्
उन्मामन्थनीयः / उद्मामन्थनीयः - उन्मामन्थनीया / उद्मामन्थनीया
ण्वुल्
उन्मामन्थकः / उद्मामन्थकः - उन्मामन्थिका / उद्मामन्थिका
तुमुँन्
उन्मामन्थितुम् / उद्मामन्थितुम्
तव्य
उन्मामन्थितव्यः / उद्मामन्थितव्यः - उन्मामन्थितव्या / उद्मामन्थितव्या
तृच्
उन्मामन्थिता / उद्मामन्थिता - उन्मामन्थित्री / उद्मामन्थित्री
ल्यप्
उन्मामन्थ्य / उद्मामन्थ्य
क्तवतुँ
उन्मामन्थितवान् / उद्मामन्थितवान् - उन्मामन्थितवती / उद्मामन्थितवती
क्त
उन्मामन्थितः / उद्मामन्थितः - उन्मामन्थिता / उद्मामन्थिता
शानच्
उन्मामन्थ्यमानः / उद्मामन्थ्यमानः - उन्मामन्थ्यमाना / उद्मामन्थ्यमाना
यत्
उन्मामन्थ्यः / उद्मामन्थ्यः - उन्मामन्थ्या / उद्मामन्थ्या
घञ्
उन्मामन्थः / उद्मामन्थः
उन्मामन्था / उद्मामन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः