कृदन्तरूपाणि - उत् + मन्थ् + णिच् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मन्थनम् / उद्मन्थनम्
अनीयर्
उन्मन्थनीयः / उद्मन्थनीयः - उन्मन्थनीया / उद्मन्थनीया
ण्वुल्
उन्मन्थकः / उद्मन्थकः - उन्मन्थिका / उद्मन्थिका
तुमुँन्
उन्मन्थयितुम् / उद्मन्थयितुम्
तव्य
उन्मन्थयितव्यः / उद्मन्थयितव्यः - उन्मन्थयितव्या / उद्मन्थयितव्या
तृच्
उन्मन्थयिता / उद्मन्थयिता - उन्मन्थयित्री / उद्मन्थयित्री
ल्यप्
उन्मन्थ्य / उद्मन्थ्य
क्तवतुँ
उन्मन्थितवान् / उद्मन्थितवान् - उन्मन्थितवती / उद्मन्थितवती
क्त
उन्मन्थितः / उद्मन्थितः - उन्मन्थिता / उद्मन्थिता
शतृँ
उन्मन्थयन् / उद्मन्थयन् - उन्मन्थयन्ती / उद्मन्थयन्ती
शानच्
उन्मन्थयमानः / उद्मन्थयमानः - उन्मन्थयमाना / उद्मन्थयमाना
यत्
उन्मन्थ्यः / उद्मन्थ्यः - उन्मन्थ्या / उद्मन्थ्या
अच्
उन्मन्थः / उद्मन्थः - उन्मन्था - उद्मन्था
युच्
उन्मन्थना / उद्मन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः