कृदन्तरूपाणि - निस् + मन्थ् + णिच् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मन्थनम्
अनीयर्
निर्मन्थनीयः - निर्मन्थनीया
ण्वुल्
निर्मन्थकः - निर्मन्थिका
तुमुँन्
निर्मन्थयितुम्
तव्य
निर्मन्थयितव्यः - निर्मन्थयितव्या
तृच्
निर्मन्थयिता - निर्मन्थयित्री
ल्यप्
निर्मन्थ्य
क्तवतुँ
निर्मन्थितवान् - निर्मन्थितवती
क्त
निर्मन्थितः - निर्मन्थिता
शतृँ
निर्मन्थयन् - निर्मन्थयन्ती
शानच्
निर्मन्थयमानः - निर्मन्थयमाना
यत्
निर्मन्थ्यः - निर्मन्थ्या
अच्
निर्मन्थः - निर्मन्था
युच्
निर्मन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः