कृदन्तरूपाणि - उप + मन्थ् + णिच् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमन्थनम्
अनीयर्
उपमन्थनीयः - उपमन्थनीया
ण्वुल्
उपमन्थकः - उपमन्थिका
तुमुँन्
उपमन्थयितुम्
तव्य
उपमन्थयितव्यः - उपमन्थयितव्या
तृच्
उपमन्थयिता - उपमन्थयित्री
ल्यप्
उपमन्थ्य
क्तवतुँ
उपमन्थितवान् - उपमन्थितवती
क्त
उपमन्थितः - उपमन्थिता
शतृँ
उपमन्थयन् - उपमन्थयन्ती
शानच्
उपमन्थयमानः - उपमन्थयमाना
यत्
उपमन्थ्यः - उपमन्थ्या
अच्
उपमन्थः - उपमन्था
युच्
उपमन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः