कृदन्तरूपाणि - परा + मन्थ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामन्थनम्
अनीयर्
परामन्थनीयः - परामन्थनीया
ण्वुल्
परामन्थकः - परामन्थिका
तुमुँन्
परामन्थितुम्
तव्य
परामन्थितव्यः - परामन्थितव्या
तृच्
परामन्थिता - परामन्थित्री
ल्यप्
परामन्थ्य
क्तवतुँ
परामन्थितवान् - परामन्थितवती
क्त
परामन्थितः - परामन्थिता
शतृँ
परामन्थन् - परामन्थन्ती
ण्यत्
परामन्थ्यः - परामन्थ्या
अच्
परामन्थः - परामन्था
घञ्
परामन्थः
परामन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः