कृदन्तरूपाणि - निस् + गम् + यङ्लुक् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जङ्गमनम् / निर्जंगमनम्
अनीयर्
निर्जङ्गमनीयः / निर्जंगमनीयः - निर्जङ्गमनीया / निर्जंगमनीया
ण्वुल्
निर्जङ्गामकः / निर्जंगामकः - निर्जङ्गामिका / निर्जंगामिका
तुमुँन्
निर्जङ्गमितुम् / निर्जंगमितुम्
तव्य
निर्जङ्गमितव्यः / निर्जंगमितव्यः - निर्जङ्गमितव्या / निर्जंगमितव्या
तृच्
निर्जङ्गमिता / निर्जंगमिता - निर्जङ्गमित्री / निर्जंगमित्री
ल्यप्
निर्जङ्गत्य / निर्जङ्गम्य / निर्जंगत्य / निर्जंगम्य
क्तवतुँ
निर्जङ्गमितवान् / निर्जंगमितवान् - निर्जङ्गमितवती / निर्जंगमितवती
क्त
निर्जङ्गमितः / निर्जंगमितः - निर्जङ्गमिता / निर्जंगमिता
शतृँ
निर्जङ्ग्मन् / निर्जंग्मन् - निर्जङ्ग्मती / निर्जंग्मती
यत्
निर्जङ्गम्यः / निर्जंगम्यः - निर्जङ्गम्या / निर्जंगम्या
अच्
निर्जङ्गमः / निर्जंगमः - निर्जङ्गमा - निर्जंगमा
घञ्
निर्जङ्गामः / निर्जंगामः
निर्जङ्गमा / निर्जंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः