कृदन्तरूपाणि - गम् + यङ्लुक् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जङ्गमनम् / जंगमनम्
अनीयर्
जङ्गमनीयः / जंगमनीयः - जङ्गमनीया / जंगमनीया
ण्वुल्
जङ्गामकः / जंगामकः - जङ्गामिका / जंगामिका
तुमुँन्
जङ्गमितुम् / जंगमितुम्
तव्य
जङ्गमितव्यः / जंगमितव्यः - जङ्गमितव्या / जंगमितव्या
तृच्
जङ्गमिता / जंगमिता - जङ्गमित्री / जंगमित्री
क्त्वा
जङ्गमित्वा / जंगमित्वा
क्तवतुँ
जङ्गमितवान् / जंगमितवान् - जङ्गमितवती / जंगमितवती
क्त
जङ्गमितः / जंगमितः - जङ्गमिता / जंगमिता
शतृँ
जङ्ग्मन् / जंग्मन् - जङ्ग्मती / जंग्मती
यत्
जङ्गम्यः / जंगम्यः - जङ्गम्या / जंगम्या
अच्
जङ्गमः / जंगमः - जङ्गमा - जंगमा
घञ्
जङ्गामः / जंगामः
जङ्गमा / जंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः