कृदन्तरूपाणि - उत् + गम् + यङ्लुक् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जङ्गमनम् / उज्जंगमनम्
अनीयर्
उज्जङ्गमनीयः / उज्जंगमनीयः - उज्जङ्गमनीया / उज्जंगमनीया
ण्वुल्
उज्जङ्गामकः / उज्जंगामकः - उज्जङ्गामिका / उज्जंगामिका
तुमुँन्
उज्जङ्गमितुम् / उज्जंगमितुम्
तव्य
उज्जङ्गमितव्यः / उज्जंगमितव्यः - उज्जङ्गमितव्या / उज्जंगमितव्या
तृच्
उज्जङ्गमिता / उज्जंगमिता - उज्जङ्गमित्री / उज्जंगमित्री
ल्यप्
उज्जङ्गत्य / उज्जङ्गम्य / उज्जंगत्य / उज्जंगम्य
क्तवतुँ
उज्जङ्गमितवान् / उज्जंगमितवान् - उज्जङ्गमितवती / उज्जंगमितवती
क्त
उज्जङ्गमितः / उज्जंगमितः - उज्जङ्गमिता / उज्जंगमिता
शतृँ
उज्जङ्ग्मन् / उज्जंग्मन् - उज्जङ्ग्मती / उज्जंग्मती
यत्
उज्जङ्गम्यः / उज्जंगम्यः - उज्जङ्गम्या / उज्जंगम्या
अच्
उज्जङ्गमः / उज्जंगमः - उज्जङ्गमा - उज्जंगमा
घञ्
उज्जङ्गामः / उज्जंगामः
उज्जङ्गमा / उज्जंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः