कृदन्तरूपाणि - उत् + गम् + णिच्+सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जिगमयिषणम्
अनीयर्
उज्जिगमयिषणीयः - उज्जिगमयिषणीया
ण्वुल्
उज्जिगमयिषकः - उज्जिगमयिषिका
तुमुँन्
उज्जिगमयिषितुम्
तव्य
उज्जिगमयिषितव्यः - उज्जिगमयिषितव्या
तृच्
उज्जिगमयिषिता - उज्जिगमयिषित्री
ल्यप्
उज्जिगमयिष्य
क्तवतुँ
उज्जिगमयिषितवान् - उज्जिगमयिषितवती
क्त
उज्जिगमयिषितः - उज्जिगमयिषिता
शतृँ
उज्जिगमयिषन् - उज्जिगमयिषन्ती
शानच्
उज्जिगमयिषमाणः - उज्जिगमयिषमाणा
यत्
उज्जिगमयिष्यः - उज्जिगमयिष्या
अच्
उज्जिगमयिषः - उज्जिगमयिषा
घञ्
उज्जिगमयिषः
उज्जिगमयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः