कृदन्तरूपाणि - अभि + गम् + णिच्+सन् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजिगमयिषणम्
अनीयर्
अभिजिगमयिषणीयः - अभिजिगमयिषणीया
ण्वुल्
अभिजिगमयिषकः - अभिजिगमयिषिका
तुमुँन्
अभिजिगमयिषितुम्
तव्य
अभिजिगमयिषितव्यः - अभिजिगमयिषितव्या
तृच्
अभिजिगमयिषिता - अभिजिगमयिषित्री
ल्यप्
अभिजिगमयिष्य
क्तवतुँ
अभिजिगमयिषितवान् - अभिजिगमयिषितवती
क्त
अभिजिगमयिषितः - अभिजिगमयिषिता
शतृँ
अभिजिगमयिषन् - अभिजिगमयिषन्ती
शानच्
अभिजिगमयिषमाणः - अभिजिगमयिषमाणा
यत्
अभिजिगमयिष्यः - अभिजिगमयिष्या
अच्
अभिजिगमयिषः - अभिजिगमयिषा
घञ्
अभिजिगमयिषः
अभिजिगमयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः