कृदन्तरूपाणि - अभि + गम् + यङ्लुक् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजङ्गमनम् / अभिजंगमनम्
अनीयर्
अभिजङ्गमनीयः / अभिजंगमनीयः - अभिजङ्गमनीया / अभिजंगमनीया
ण्वुल्
अभिजङ्गामकः / अभिजंगामकः - अभिजङ्गामिका / अभिजंगामिका
तुमुँन्
अभिजङ्गमितुम् / अभिजंगमितुम्
तव्य
अभिजङ्गमितव्यः / अभिजंगमितव्यः - अभिजङ्गमितव्या / अभिजंगमितव्या
तृच्
अभिजङ्गमिता / अभिजंगमिता - अभिजङ्गमित्री / अभिजंगमित्री
ल्यप्
अभिजङ्गत्य / अभिजङ्गम्य / अभिजंगत्य / अभिजंगम्य
क्तवतुँ
अभिजङ्गमितवान् / अभिजंगमितवान् - अभिजङ्गमितवती / अभिजंगमितवती
क्त
अभिजङ्गमितः / अभिजंगमितः - अभिजङ्गमिता / अभिजंगमिता
शतृँ
अभिजङ्ग्मन् / अभिजंग्मन् - अभिजङ्ग्मती / अभिजंग्मती
यत्
अभिजङ्गम्यः / अभिजंगम्यः - अभिजङ्गम्या / अभिजंगम्या
अच्
अभिजङ्गमः / अभिजंगमः - अभिजङ्गमा - अभिजंगमा
घञ्
अभिजङ्गामः / अभिजंगामः
अभिजङ्गमा / अभिजंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः