कृदन्तरूपाणि - अभि + उप + गम् + यङ्लुक् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्युपजङ्गमनम् / अभ्युपजंगमनम्
अनीयर्
अभ्युपजङ्गमनीयः / अभ्युपजंगमनीयः - अभ्युपजङ्गमनीया / अभ्युपजंगमनीया
ण्वुल्
अभ्युपजङ्गामकः / अभ्युपजंगामकः - अभ्युपजङ्गामिका / अभ्युपजंगामिका
तुमुँन्
अभ्युपजङ्गमितुम् / अभ्युपजंगमितुम्
तव्य
अभ्युपजङ्गमितव्यः / अभ्युपजंगमितव्यः - अभ्युपजङ्गमितव्या / अभ्युपजंगमितव्या
तृच्
अभ्युपजङ्गमिता / अभ्युपजंगमिता - अभ्युपजङ्गमित्री / अभ्युपजंगमित्री
ल्यप्
अभ्युपजङ्गत्य / अभ्युपजङ्गम्य / अभ्युपजंगत्य / अभ्युपजंगम्य
क्तवतुँ
अभ्युपजङ्गमितवान् / अभ्युपजंगमितवान् - अभ्युपजङ्गमितवती / अभ्युपजंगमितवती
क्त
अभ्युपजङ्गमितः / अभ्युपजंगमितः - अभ्युपजङ्गमिता / अभ्युपजंगमिता
शतृँ
अभ्युपजङ्ग्मन् / अभ्युपजंग्मन् - अभ्युपजङ्ग्मती / अभ्युपजंग्मती
यत्
अभ्युपजङ्गम्यः / अभ्युपजंगम्यः - अभ्युपजङ्गम्या / अभ्युपजंगम्या
अच्
अभ्युपजङ्गमः / अभ्युपजंगमः - अभ्युपजङ्गमा - अभ्युपजंगमा
घञ्
अभ्युपजङ्गामः / अभ्युपजंगामः
अभ्युपजङ्गमा / अभ्युपजंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः