कृदन्तरूपाणि - अभि + सम् + गम् + यङ्लुक् - गमॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसञ्जङ्गमनम् / अभिसंजङ्गमनम् / अभिसञ्जंगमनम् / अभिसंजंगमनम्
अनीयर्
अभिसञ्जङ्गमनीयः / अभिसंजङ्गमनीयः / अभिसञ्जंगमनीयः / अभिसंजंगमनीयः - अभिसञ्जङ्गमनीया / अभिसंजङ्गमनीया / अभिसञ्जंगमनीया / अभिसंजंगमनीया
ण्वुल्
अभिसञ्जङ्गामकः / अभिसंजङ्गामकः / अभिसञ्जंगामकः / अभिसंजंगामकः - अभिसञ्जङ्गामिका / अभिसंजङ्गामिका / अभिसञ्जंगामिका / अभिसंजंगामिका
तुमुँन्
अभिसञ्जङ्गमितुम् / अभिसंजङ्गमितुम् / अभिसञ्जंगमितुम् / अभिसंजंगमितुम्
तव्य
अभिसञ्जङ्गमितव्यः / अभिसंजङ्गमितव्यः / अभिसञ्जंगमितव्यः / अभिसंजंगमितव्यः - अभिसञ्जङ्गमितव्या / अभिसंजङ्गमितव्या / अभिसञ्जंगमितव्या / अभिसंजंगमितव्या
तृच्
अभिसञ्जङ्गमिता / अभिसंजङ्गमिता / अभिसञ्जंगमिता / अभिसंजंगमिता - अभिसञ्जङ्गमित्री / अभिसंजङ्गमित्री / अभिसञ्जंगमित्री / अभिसंजंगमित्री
ल्यप्
अभिसञ्जङ्गत्य / अभिसंजङ्गत्य / अभिसञ्जङ्गम्य / अभिसंजङ्गम्य / अभिसञ्जंगत्य / अभिसंजंगत्य / अभिसञ्जंगम्य / अभिसंजंगम्य
क्तवतुँ
अभिसञ्जङ्गमितवान् / अभिसंजङ्गमितवान् / अभिसञ्जंगमितवान् / अभिसंजंगमितवान् - अभिसञ्जङ्गमितवती / अभिसंजङ्गमितवती / अभिसञ्जंगमितवती / अभिसंजंगमितवती
क्त
अभिसञ्जङ्गमितः / अभिसंजङ्गमितः / अभिसञ्जंगमितः / अभिसंजंगमितः - अभिसञ्जङ्गमिता / अभिसंजङ्गमिता / अभिसञ्जंगमिता / अभिसंजंगमिता
शतृँ
अभिसञ्जङ्ग्मन् / अभिसंजङ्ग्मन् / अभिसञ्जंग्मन् / अभिसंजंग्मन् - अभिसञ्जङ्ग्मती / अभिसंजङ्ग्मती / अभिसञ्जंग्मती / अभिसंजंग्मती
यत्
अभिसञ्जङ्गम्यः / अभिसंजङ्गम्यः / अभिसञ्जंगम्यः / अभिसंजंगम्यः - अभिसञ्जङ्गम्या / अभिसंजङ्गम्या / अभिसञ्जंगम्या / अभिसंजंगम्या
अच्
अभिसञ्जङ्गमः / अभिसंजङ्गमः / अभिसञ्जंगमः / अभिसंजंगमः - अभिसञ्जङ्गमा - अभिसंजङ्गमा - अभिसञ्जंगमा - अभिसंजंगमा
घञ्
अभिसञ्जङ्गामः / अभिसंजङ्गामः / अभिसञ्जंगामः / अभिसंजंगामः
अभिसञ्जङ्गमा / अभिसंजङ्गमा / अभिसञ्जंगमा / अभिसंजंगमा


सनादि प्रत्ययाः

उपसर्गाः



गतयः